Declension table of ?bhūtapratiṣedha

Deva

MasculineSingularDualPlural
Nominativebhūtapratiṣedhaḥ bhūtapratiṣedhau bhūtapratiṣedhāḥ
Vocativebhūtapratiṣedha bhūtapratiṣedhau bhūtapratiṣedhāḥ
Accusativebhūtapratiṣedham bhūtapratiṣedhau bhūtapratiṣedhān
Instrumentalbhūtapratiṣedhena bhūtapratiṣedhābhyām bhūtapratiṣedhaiḥ bhūtapratiṣedhebhiḥ
Dativebhūtapratiṣedhāya bhūtapratiṣedhābhyām bhūtapratiṣedhebhyaḥ
Ablativebhūtapratiṣedhāt bhūtapratiṣedhābhyām bhūtapratiṣedhebhyaḥ
Genitivebhūtapratiṣedhasya bhūtapratiṣedhayoḥ bhūtapratiṣedhānām
Locativebhūtapratiṣedhe bhūtapratiṣedhayoḥ bhūtapratiṣedheṣu

Compound bhūtapratiṣedha -

Adverb -bhūtapratiṣedham -bhūtapratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria