Declension table of ?bhūtaprakṛti

Deva

FeminineSingularDualPlural
Nominativebhūtaprakṛtiḥ bhūtaprakṛtī bhūtaprakṛtayaḥ
Vocativebhūtaprakṛte bhūtaprakṛtī bhūtaprakṛtayaḥ
Accusativebhūtaprakṛtim bhūtaprakṛtī bhūtaprakṛtīḥ
Instrumentalbhūtaprakṛtyā bhūtaprakṛtibhyām bhūtaprakṛtibhiḥ
Dativebhūtaprakṛtyai bhūtaprakṛtaye bhūtaprakṛtibhyām bhūtaprakṛtibhyaḥ
Ablativebhūtaprakṛtyāḥ bhūtaprakṛteḥ bhūtaprakṛtibhyām bhūtaprakṛtibhyaḥ
Genitivebhūtaprakṛtyāḥ bhūtaprakṛteḥ bhūtaprakṛtyoḥ bhūtaprakṛtīnām
Locativebhūtaprakṛtyām bhūtaprakṛtau bhūtaprakṛtyoḥ bhūtaprakṛtiṣu

Compound bhūtaprakṛti -

Adverb -bhūtaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria