Declension table of ?bhūtapati

Deva

MasculineSingularDualPlural
Nominativebhūtapatiḥ bhūtapatī bhūtapatayaḥ
Vocativebhūtapate bhūtapatī bhūtapatayaḥ
Accusativebhūtapatim bhūtapatī bhūtapatīn
Instrumentalbhūtapatinā bhūtapatibhyām bhūtapatibhiḥ
Dativebhūtapataye bhūtapatibhyām bhūtapatibhyaḥ
Ablativebhūtapateḥ bhūtapatibhyām bhūtapatibhyaḥ
Genitivebhūtapateḥ bhūtapatyoḥ bhūtapatīnām
Locativebhūtapatau bhūtapatyoḥ bhūtapatiṣu

Compound bhūtapati -

Adverb -bhūtapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria