Declension table of ?bhūtanicaya

Deva

MasculineSingularDualPlural
Nominativebhūtanicayaḥ bhūtanicayau bhūtanicayāḥ
Vocativebhūtanicaya bhūtanicayau bhūtanicayāḥ
Accusativebhūtanicayam bhūtanicayau bhūtanicayān
Instrumentalbhūtanicayena bhūtanicayābhyām bhūtanicayaiḥ bhūtanicayebhiḥ
Dativebhūtanicayāya bhūtanicayābhyām bhūtanicayebhyaḥ
Ablativebhūtanicayāt bhūtanicayābhyām bhūtanicayebhyaḥ
Genitivebhūtanicayasya bhūtanicayayoḥ bhūtanicayānām
Locativebhūtanicaye bhūtanicayayoḥ bhūtanicayeṣu

Compound bhūtanicaya -

Adverb -bhūtanicayam -bhūtanicayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria