Declension table of ?bhūtananda

Deva

MasculineSingularDualPlural
Nominativebhūtanandaḥ bhūtanandau bhūtanandāḥ
Vocativebhūtananda bhūtanandau bhūtanandāḥ
Accusativebhūtanandam bhūtanandau bhūtanandān
Instrumentalbhūtanandena bhūtanandābhyām bhūtanandaiḥ bhūtanandebhiḥ
Dativebhūtanandāya bhūtanandābhyām bhūtanandebhyaḥ
Ablativebhūtanandāt bhūtanandābhyām bhūtanandebhyaḥ
Genitivebhūtanandasya bhūtanandayoḥ bhūtanandānām
Locativebhūtanande bhūtanandayoḥ bhūtanandeṣu

Compound bhūtananda -

Adverb -bhūtanandam -bhūtanandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria