Declension table of ?bhūtanāśana

Deva

MasculineSingularDualPlural
Nominativebhūtanāśanaḥ bhūtanāśanau bhūtanāśanāḥ
Vocativebhūtanāśana bhūtanāśanau bhūtanāśanāḥ
Accusativebhūtanāśanam bhūtanāśanau bhūtanāśanān
Instrumentalbhūtanāśanena bhūtanāśanābhyām bhūtanāśanaiḥ bhūtanāśanebhiḥ
Dativebhūtanāśanāya bhūtanāśanābhyām bhūtanāśanebhyaḥ
Ablativebhūtanāśanāt bhūtanāśanābhyām bhūtanāśanebhyaḥ
Genitivebhūtanāśanasya bhūtanāśanayoḥ bhūtanāśanānām
Locativebhūtanāśane bhūtanāśanayoḥ bhūtanāśaneṣu

Compound bhūtanāśana -

Adverb -bhūtanāśanam -bhūtanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria