Declension table of ?bhūtamārī

Deva

FeminineSingularDualPlural
Nominativebhūtamārī bhūtamāryau bhūtamāryaḥ
Vocativebhūtamāri bhūtamāryau bhūtamāryaḥ
Accusativebhūtamārīm bhūtamāryau bhūtamārīḥ
Instrumentalbhūtamāryā bhūtamārībhyām bhūtamārībhiḥ
Dativebhūtamāryai bhūtamārībhyām bhūtamārībhyaḥ
Ablativebhūtamāryāḥ bhūtamārībhyām bhūtamārībhyaḥ
Genitivebhūtamāryāḥ bhūtamāryoḥ bhūtamārīṇām
Locativebhūtamāryām bhūtamāryoḥ bhūtamārīṣu

Compound bhūtamāri - bhūtamārī -

Adverb -bhūtamāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria