Declension table of bhūtala

Deva

NeuterSingularDualPlural
Nominativebhūtalam bhūtale bhūtalāni
Vocativebhūtala bhūtale bhūtalāni
Accusativebhūtalam bhūtale bhūtalāni
Instrumentalbhūtalena bhūtalābhyām bhūtalaiḥ
Dativebhūtalāya bhūtalābhyām bhūtalebhyaḥ
Ablativebhūtalāt bhūtalābhyām bhūtalebhyaḥ
Genitivebhūtalasya bhūtalayoḥ bhūtalānām
Locativebhūtale bhūtalayoḥ bhūtaleṣu

Compound bhūtala -

Adverb -bhūtalam -bhūtalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria