Declension table of ?bhūtakeśī

Deva

FeminineSingularDualPlural
Nominativebhūtakeśī bhūtakeśyau bhūtakeśyaḥ
Vocativebhūtakeśi bhūtakeśyau bhūtakeśyaḥ
Accusativebhūtakeśīm bhūtakeśyau bhūtakeśīḥ
Instrumentalbhūtakeśyā bhūtakeśībhyām bhūtakeśībhiḥ
Dativebhūtakeśyai bhūtakeśībhyām bhūtakeśībhyaḥ
Ablativebhūtakeśyāḥ bhūtakeśībhyām bhūtakeśībhyaḥ
Genitivebhūtakeśyāḥ bhūtakeśyoḥ bhūtakeśīnām
Locativebhūtakeśyām bhūtakeśyoḥ bhūtakeśīṣu

Compound bhūtakeśi - bhūtakeśī -

Adverb -bhūtakeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria