Declension table of ?bhūtakaraṇavatī

Deva

FeminineSingularDualPlural
Nominativebhūtakaraṇavatī bhūtakaraṇavatyau bhūtakaraṇavatyaḥ
Vocativebhūtakaraṇavati bhūtakaraṇavatyau bhūtakaraṇavatyaḥ
Accusativebhūtakaraṇavatīm bhūtakaraṇavatyau bhūtakaraṇavatīḥ
Instrumentalbhūtakaraṇavatyā bhūtakaraṇavatībhyām bhūtakaraṇavatībhiḥ
Dativebhūtakaraṇavatyai bhūtakaraṇavatībhyām bhūtakaraṇavatībhyaḥ
Ablativebhūtakaraṇavatyāḥ bhūtakaraṇavatībhyām bhūtakaraṇavatībhyaḥ
Genitivebhūtakaraṇavatyāḥ bhūtakaraṇavatyoḥ bhūtakaraṇavatīnām
Locativebhūtakaraṇavatyām bhūtakaraṇavatyoḥ bhūtakaraṇavatīṣu

Compound bhūtakaraṇavati - bhūtakaraṇavatī -

Adverb -bhūtakaraṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria