Declension table of ?bhūtakaraṇa

Deva

NeuterSingularDualPlural
Nominativebhūtakaraṇam bhūtakaraṇe bhūtakaraṇāni
Vocativebhūtakaraṇa bhūtakaraṇe bhūtakaraṇāni
Accusativebhūtakaraṇam bhūtakaraṇe bhūtakaraṇāni
Instrumentalbhūtakaraṇena bhūtakaraṇābhyām bhūtakaraṇaiḥ
Dativebhūtakaraṇāya bhūtakaraṇābhyām bhūtakaraṇebhyaḥ
Ablativebhūtakaraṇāt bhūtakaraṇābhyām bhūtakaraṇebhyaḥ
Genitivebhūtakaraṇasya bhūtakaraṇayoḥ bhūtakaraṇānām
Locativebhūtakaraṇe bhūtakaraṇayoḥ bhūtakaraṇeṣu

Compound bhūtakaraṇa -

Adverb -bhūtakaraṇam -bhūtakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria