Declension table of ?bhūtakālikā

Deva

FeminineSingularDualPlural
Nominativebhūtakālikā bhūtakālike bhūtakālikāḥ
Vocativebhūtakālike bhūtakālike bhūtakālikāḥ
Accusativebhūtakālikām bhūtakālike bhūtakālikāḥ
Instrumentalbhūtakālikayā bhūtakālikābhyām bhūtakālikābhiḥ
Dativebhūtakālikāyai bhūtakālikābhyām bhūtakālikābhyaḥ
Ablativebhūtakālikāyāḥ bhūtakālikābhyām bhūtakālikābhyaḥ
Genitivebhūtakālikāyāḥ bhūtakālikayoḥ bhūtakālikānām
Locativebhūtakālikāyām bhūtakālikayoḥ bhūtakālikāsu

Adverb -bhūtakālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria