Declension table of ?bhūtakālika

Deva

NeuterSingularDualPlural
Nominativebhūtakālikam bhūtakālike bhūtakālikāni
Vocativebhūtakālika bhūtakālike bhūtakālikāni
Accusativebhūtakālikam bhūtakālike bhūtakālikāni
Instrumentalbhūtakālikena bhūtakālikābhyām bhūtakālikaiḥ
Dativebhūtakālikāya bhūtakālikābhyām bhūtakālikebhyaḥ
Ablativebhūtakālikāt bhūtakālikābhyām bhūtakālikebhyaḥ
Genitivebhūtakālikasya bhūtakālikayoḥ bhūtakālikānām
Locativebhūtakālike bhūtakālikayoḥ bhūtakālikeṣu

Compound bhūtakālika -

Adverb -bhūtakālikam -bhūtakālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria