Declension table of ?bhūtakṛt

Deva

MasculineSingularDualPlural
Nominativebhūtakṛt bhūtakṛtau bhūtakṛtaḥ
Vocativebhūtakṛt bhūtakṛtau bhūtakṛtaḥ
Accusativebhūtakṛtam bhūtakṛtau bhūtakṛtaḥ
Instrumentalbhūtakṛtā bhūtakṛdbhyām bhūtakṛdbhiḥ
Dativebhūtakṛte bhūtakṛdbhyām bhūtakṛdbhyaḥ
Ablativebhūtakṛtaḥ bhūtakṛdbhyām bhūtakṛdbhyaḥ
Genitivebhūtakṛtaḥ bhūtakṛtoḥ bhūtakṛtām
Locativebhūtakṛti bhūtakṛtoḥ bhūtakṛtsu

Compound bhūtakṛt -

Adverb -bhūtakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria