Declension table of ?bhūtajyotis

Deva

MasculineSingularDualPlural
Nominativebhūtajyotiḥ bhūtajyotiṣau bhūtajyotiṣaḥ
Vocativebhūtajyotiḥ bhūtajyotiṣau bhūtajyotiṣaḥ
Accusativebhūtajyotiṣam bhūtajyotiṣau bhūtajyotiṣaḥ
Instrumentalbhūtajyotiṣā bhūtajyotirbhyām bhūtajyotirbhiḥ
Dativebhūtajyotiṣe bhūtajyotirbhyām bhūtajyotirbhyaḥ
Ablativebhūtajyotiṣaḥ bhūtajyotirbhyām bhūtajyotirbhyaḥ
Genitivebhūtajyotiṣaḥ bhūtajyotiṣoḥ bhūtajyotiṣām
Locativebhūtajyotiṣi bhūtajyotiṣoḥ bhūtajyotiḥṣu

Compound bhūtajyotis -

Adverb -bhūtajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria