Declension table of ?bhūtajaya

Deva

MasculineSingularDualPlural
Nominativebhūtajayaḥ bhūtajayau bhūtajayāḥ
Vocativebhūtajaya bhūtajayau bhūtajayāḥ
Accusativebhūtajayam bhūtajayau bhūtajayān
Instrumentalbhūtajayena bhūtajayābhyām bhūtajayaiḥ bhūtajayebhiḥ
Dativebhūtajayāya bhūtajayābhyām bhūtajayebhyaḥ
Ablativebhūtajayāt bhūtajayābhyām bhūtajayebhyaḥ
Genitivebhūtajayasya bhūtajayayoḥ bhūtajayānām
Locativebhūtajaye bhūtajayayoḥ bhūtajayeṣu

Compound bhūtajaya -

Adverb -bhūtajayam -bhūtajayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria