Declension table of ?bhūtahantrī

Deva

FeminineSingularDualPlural
Nominativebhūtahantrī bhūtahantryau bhūtahantryaḥ
Vocativebhūtahantri bhūtahantryau bhūtahantryaḥ
Accusativebhūtahantrīm bhūtahantryau bhūtahantrīḥ
Instrumentalbhūtahantryā bhūtahantrībhyām bhūtahantrībhiḥ
Dativebhūtahantryai bhūtahantrībhyām bhūtahantrībhyaḥ
Ablativebhūtahantryāḥ bhūtahantrībhyām bhūtahantrībhyaḥ
Genitivebhūtahantryāḥ bhūtahantryoḥ bhūtahantrīṇām
Locativebhūtahantryām bhūtahantryoḥ bhūtahantrīṣu

Compound bhūtahantri - bhūtahantrī -

Adverb -bhūtahantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria