Declension table of ?bhūtahan

Deva

NeuterSingularDualPlural
Nominativebhūtahaḥ bhūtahnī bhūtahanī bhūtahāni
Vocativebhūtahaḥ bhūtahnī bhūtahanī bhūtahāni
Accusativebhūtahaḥ bhūtahnī bhūtahanī bhūtahāni
Instrumentalbhūtahnā bhūtahobhyām bhūtahobhiḥ
Dativebhūtahne bhūtahobhyām bhūtahobhyaḥ
Ablativebhūtahnaḥ bhūtahobhyām bhūtahobhyaḥ
Genitivebhūtahnaḥ bhūtahnoḥ bhūtahnām
Locativebhūtahni bhūtahani bhūtahnoḥ bhūtahaḥsu

Compound bhūtahar - bhūtahas -

Adverb -bhūtahar

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria