Declension table of ?bhūtagrasta

Deva

NeuterSingularDualPlural
Nominativebhūtagrastam bhūtagraste bhūtagrastāni
Vocativebhūtagrasta bhūtagraste bhūtagrastāni
Accusativebhūtagrastam bhūtagraste bhūtagrastāni
Instrumentalbhūtagrastena bhūtagrastābhyām bhūtagrastaiḥ
Dativebhūtagrastāya bhūtagrastābhyām bhūtagrastebhyaḥ
Ablativebhūtagrastāt bhūtagrastābhyām bhūtagrastebhyaḥ
Genitivebhūtagrastasya bhūtagrastayoḥ bhūtagrastānām
Locativebhūtagraste bhūtagrastayoḥ bhūtagrasteṣu

Compound bhūtagrasta -

Adverb -bhūtagrastam -bhūtagrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria