Declension table of ?bhūtagrasta

Deva

MasculineSingularDualPlural
Nominativebhūtagrastaḥ bhūtagrastau bhūtagrastāḥ
Vocativebhūtagrasta bhūtagrastau bhūtagrastāḥ
Accusativebhūtagrastam bhūtagrastau bhūtagrastān
Instrumentalbhūtagrastena bhūtagrastābhyām bhūtagrastaiḥ bhūtagrastebhiḥ
Dativebhūtagrastāya bhūtagrastābhyām bhūtagrastebhyaḥ
Ablativebhūtagrastāt bhūtagrastābhyām bhūtagrastebhyaḥ
Genitivebhūtagrastasya bhūtagrastayoḥ bhūtagrastānām
Locativebhūtagraste bhūtagrastayoḥ bhūtagrasteṣu

Compound bhūtagrasta -

Adverb -bhūtagrastam -bhūtagrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria