Declension table of ?bhūtagrāma

Deva

MasculineSingularDualPlural
Nominativebhūtagrāmaḥ bhūtagrāmau bhūtagrāmāḥ
Vocativebhūtagrāma bhūtagrāmau bhūtagrāmāḥ
Accusativebhūtagrāmam bhūtagrāmau bhūtagrāmān
Instrumentalbhūtagrāmeṇa bhūtagrāmābhyām bhūtagrāmaiḥ bhūtagrāmebhiḥ
Dativebhūtagrāmāya bhūtagrāmābhyām bhūtagrāmebhyaḥ
Ablativebhūtagrāmāt bhūtagrāmābhyām bhūtagrāmebhyaḥ
Genitivebhūtagrāmasya bhūtagrāmayoḥ bhūtagrāmāṇām
Locativebhūtagrāme bhūtagrāmayoḥ bhūtagrāmeṣu

Compound bhūtagrāma -

Adverb -bhūtagrāmam -bhūtagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria