Declension table of ?bhūtagaṇa

Deva

MasculineSingularDualPlural
Nominativebhūtagaṇaḥ bhūtagaṇau bhūtagaṇāḥ
Vocativebhūtagaṇa bhūtagaṇau bhūtagaṇāḥ
Accusativebhūtagaṇam bhūtagaṇau bhūtagaṇān
Instrumentalbhūtagaṇena bhūtagaṇābhyām bhūtagaṇaiḥ bhūtagaṇebhiḥ
Dativebhūtagaṇāya bhūtagaṇābhyām bhūtagaṇebhyaḥ
Ablativebhūtagaṇāt bhūtagaṇābhyām bhūtagaṇebhyaḥ
Genitivebhūtagaṇasya bhūtagaṇayoḥ bhūtagaṇānām
Locativebhūtagaṇe bhūtagaṇayoḥ bhūtagaṇeṣu

Compound bhūtagaṇa -

Adverb -bhūtagaṇam -bhūtagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria