Declension table of ?bhūtadhātrī

Deva

FeminineSingularDualPlural
Nominativebhūtadhātrī bhūtadhātryau bhūtadhātryaḥ
Vocativebhūtadhātri bhūtadhātryau bhūtadhātryaḥ
Accusativebhūtadhātrīm bhūtadhātryau bhūtadhātrīḥ
Instrumentalbhūtadhātryā bhūtadhātrībhyām bhūtadhātrībhiḥ
Dativebhūtadhātryai bhūtadhātrībhyām bhūtadhātrībhyaḥ
Ablativebhūtadhātryāḥ bhūtadhātrībhyām bhūtadhātrībhyaḥ
Genitivebhūtadhātryāḥ bhūtadhātryoḥ bhūtadhātrīṇām
Locativebhūtadhātryām bhūtadhātryoḥ bhūtadhātrīṣu

Compound bhūtadhātri - bhūtadhātrī -

Adverb -bhūtadhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria