Declension table of bhūtadhāriṇī

Deva

FeminineSingularDualPlural
Nominativebhūtadhāriṇī bhūtadhāriṇyau bhūtadhāriṇyaḥ
Vocativebhūtadhāriṇi bhūtadhāriṇyau bhūtadhāriṇyaḥ
Accusativebhūtadhāriṇīm bhūtadhāriṇyau bhūtadhāriṇīḥ
Instrumentalbhūtadhāriṇyā bhūtadhāriṇībhyām bhūtadhāriṇībhiḥ
Dativebhūtadhāriṇyai bhūtadhāriṇībhyām bhūtadhāriṇībhyaḥ
Ablativebhūtadhāriṇyāḥ bhūtadhāriṇībhyām bhūtadhāriṇībhyaḥ
Genitivebhūtadhāriṇyāḥ bhūtadhāriṇyoḥ bhūtadhāriṇīnām
Locativebhūtadhāriṇyām bhūtadhāriṇyoḥ bhūtadhāriṇīṣu

Compound bhūtadhāriṇi - bhūtadhāriṇī -

Adverb -bhūtadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria