Declension table of bhūtadhāmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtadhāmā | bhūtadhāmānau | bhūtadhāmānaḥ |
Vocative | bhūtadhāman | bhūtadhāmānau | bhūtadhāmānaḥ |
Accusative | bhūtadhāmānam | bhūtadhāmānau | bhūtadhāmnaḥ |
Instrumental | bhūtadhāmnā | bhūtadhāmabhyām | bhūtadhāmabhiḥ |
Dative | bhūtadhāmne | bhūtadhāmabhyām | bhūtadhāmabhyaḥ |
Ablative | bhūtadhāmnaḥ | bhūtadhāmabhyām | bhūtadhāmabhyaḥ |
Genitive | bhūtadhāmnaḥ | bhūtadhāmnoḥ | bhūtadhāmnām |
Locative | bhūtadhāmni bhūtadhāmani | bhūtadhāmnoḥ | bhūtadhāmasu |