Declension table of ?bhūtadhāman

Deva

MasculineSingularDualPlural
Nominativebhūtadhāmā bhūtadhāmānau bhūtadhāmānaḥ
Vocativebhūtadhāman bhūtadhāmānau bhūtadhāmānaḥ
Accusativebhūtadhāmānam bhūtadhāmānau bhūtadhāmnaḥ
Instrumentalbhūtadhāmnā bhūtadhāmabhyām bhūtadhāmabhiḥ
Dativebhūtadhāmne bhūtadhāmabhyām bhūtadhāmabhyaḥ
Ablativebhūtadhāmnaḥ bhūtadhāmabhyām bhūtadhāmabhyaḥ
Genitivebhūtadhāmnaḥ bhūtadhāmnoḥ bhūtadhāmnām
Locativebhūtadhāmni bhūtadhāmani bhūtadhāmnoḥ bhūtadhāmasu

Compound bhūtadhāma -

Adverb -bhūtadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria