Declension table of ?bhūtadattā

Deva

FeminineSingularDualPlural
Nominativebhūtadattā bhūtadatte bhūtadattāḥ
Vocativebhūtadatte bhūtadatte bhūtadattāḥ
Accusativebhūtadattām bhūtadatte bhūtadattāḥ
Instrumentalbhūtadattayā bhūtadattābhyām bhūtadattābhiḥ
Dativebhūtadattāyai bhūtadattābhyām bhūtadattābhyaḥ
Ablativebhūtadattāyāḥ bhūtadattābhyām bhūtadattābhyaḥ
Genitivebhūtadattāyāḥ bhūtadattayoḥ bhūtadattānām
Locativebhūtadattāyām bhūtadattayoḥ bhūtadattāsu

Adverb -bhūtadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria