Declension table of ?bhūtadamanī

Deva

FeminineSingularDualPlural
Nominativebhūtadamanī bhūtadamanyau bhūtadamanyaḥ
Vocativebhūtadamani bhūtadamanyau bhūtadamanyaḥ
Accusativebhūtadamanīm bhūtadamanyau bhūtadamanīḥ
Instrumentalbhūtadamanyā bhūtadamanībhyām bhūtadamanībhiḥ
Dativebhūtadamanyai bhūtadamanībhyām bhūtadamanībhyaḥ
Ablativebhūtadamanyāḥ bhūtadamanībhyām bhūtadamanībhyaḥ
Genitivebhūtadamanyāḥ bhūtadamanyoḥ bhūtadamanīnām
Locativebhūtadamanyām bhūtadamanyoḥ bhūtadamanīṣu

Compound bhūtadamani - bhūtadamanī -

Adverb -bhūtadamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria