Declension table of ?bhūtacaturdaśī

Deva

FeminineSingularDualPlural
Nominativebhūtacaturdaśī bhūtacaturdaśyau bhūtacaturdaśyaḥ
Vocativebhūtacaturdaśi bhūtacaturdaśyau bhūtacaturdaśyaḥ
Accusativebhūtacaturdaśīm bhūtacaturdaśyau bhūtacaturdaśīḥ
Instrumentalbhūtacaturdaśyā bhūtacaturdaśībhyām bhūtacaturdaśībhiḥ
Dativebhūtacaturdaśyai bhūtacaturdaśībhyām bhūtacaturdaśībhyaḥ
Ablativebhūtacaturdaśyāḥ bhūtacaturdaśībhyām bhūtacaturdaśībhyaḥ
Genitivebhūtacaturdaśyāḥ bhūtacaturdaśyoḥ bhūtacaturdaśīnām
Locativebhūtacaturdaśyām bhūtacaturdaśyoḥ bhūtacaturdaśīṣu

Compound bhūtacaturdaśi - bhūtacaturdaśī -

Adverb -bhūtacaturdaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria