Declension table of ?bhūtacārin

Deva

MasculineSingularDualPlural
Nominativebhūtacārī bhūtacāriṇau bhūtacāriṇaḥ
Vocativebhūtacārin bhūtacāriṇau bhūtacāriṇaḥ
Accusativebhūtacāriṇam bhūtacāriṇau bhūtacāriṇaḥ
Instrumentalbhūtacāriṇā bhūtacāribhyām bhūtacāribhiḥ
Dativebhūtacāriṇe bhūtacāribhyām bhūtacāribhyaḥ
Ablativebhūtacāriṇaḥ bhūtacāribhyām bhūtacāribhyaḥ
Genitivebhūtacāriṇaḥ bhūtacāriṇoḥ bhūtacāriṇām
Locativebhūtacāriṇi bhūtacāriṇoḥ bhūtacāriṣu

Compound bhūtacāri -

Adverb -bhūtacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria