Declension table of ?bhūtabrahman

Deva

MasculineSingularDualPlural
Nominativebhūtabrahmā bhūtabrahmāṇau bhūtabrahmāṇaḥ
Vocativebhūtabrahman bhūtabrahmāṇau bhūtabrahmāṇaḥ
Accusativebhūtabrahmāṇam bhūtabrahmāṇau bhūtabrahmaṇaḥ
Instrumentalbhūtabrahmaṇā bhūtabrahmabhyām bhūtabrahmabhiḥ
Dativebhūtabrahmaṇe bhūtabrahmabhyām bhūtabrahmabhyaḥ
Ablativebhūtabrahmaṇaḥ bhūtabrahmabhyām bhūtabrahmabhyaḥ
Genitivebhūtabrahmaṇaḥ bhūtabrahmaṇoḥ bhūtabrahmaṇām
Locativebhūtabrahmaṇi bhūtabrahmaṇoḥ bhūtabrahmasu

Compound bhūtabrahma -

Adverb -bhūtabrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria