Declension table of ?bhūtabhava

Deva

NeuterSingularDualPlural
Nominativebhūtabhavam bhūtabhave bhūtabhavāni
Vocativebhūtabhava bhūtabhave bhūtabhavāni
Accusativebhūtabhavam bhūtabhave bhūtabhavāni
Instrumentalbhūtabhavena bhūtabhavābhyām bhūtabhavaiḥ
Dativebhūtabhavāya bhūtabhavābhyām bhūtabhavebhyaḥ
Ablativebhūtabhavāt bhūtabhavābhyām bhūtabhavebhyaḥ
Genitivebhūtabhavasya bhūtabhavayoḥ bhūtabhavānām
Locativebhūtabhave bhūtabhavayoḥ bhūtabhaveṣu

Compound bhūtabhava -

Adverb -bhūtabhavam -bhūtabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria