Declension table of ?bhūtabhautika

Deva

NeuterSingularDualPlural
Nominativebhūtabhautikam bhūtabhautike bhūtabhautikāni
Vocativebhūtabhautika bhūtabhautike bhūtabhautikāni
Accusativebhūtabhautikam bhūtabhautike bhūtabhautikāni
Instrumentalbhūtabhautikena bhūtabhautikābhyām bhūtabhautikaiḥ
Dativebhūtabhautikāya bhūtabhautikābhyām bhūtabhautikebhyaḥ
Ablativebhūtabhautikāt bhūtabhautikābhyām bhūtabhautikebhyaḥ
Genitivebhūtabhautikasya bhūtabhautikayoḥ bhūtabhautikānām
Locativebhūtabhautike bhūtabhautikayoḥ bhūtabhautikeṣu

Compound bhūtabhautika -

Adverb -bhūtabhautikam -bhūtabhautikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria