Declension table of ?bhūtabhautika

Deva

MasculineSingularDualPlural
Nominativebhūtabhautikaḥ bhūtabhautikau bhūtabhautikāḥ
Vocativebhūtabhautika bhūtabhautikau bhūtabhautikāḥ
Accusativebhūtabhautikam bhūtabhautikau bhūtabhautikān
Instrumentalbhūtabhautikena bhūtabhautikābhyām bhūtabhautikaiḥ bhūtabhautikebhiḥ
Dativebhūtabhautikāya bhūtabhautikābhyām bhūtabhautikebhyaḥ
Ablativebhūtabhautikāt bhūtabhautikābhyām bhūtabhautikebhyaḥ
Genitivebhūtabhautikasya bhūtabhautikayoḥ bhūtabhautikānām
Locativebhūtabhautike bhūtabhautikayoḥ bhūtabhautikeṣu

Compound bhūtabhautika -

Adverb -bhūtabhautikam -bhūtabhautikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria