Declension table of ?bhūtabhartṛ

Deva

MasculineSingularDualPlural
Nominativebhūtabhartā bhūtabhartārau bhūtabhartāraḥ
Vocativebhūtabhartaḥ bhūtabhartārau bhūtabhartāraḥ
Accusativebhūtabhartāram bhūtabhartārau bhūtabhartṝn
Instrumentalbhūtabhartrā bhūtabhartṛbhyām bhūtabhartṛbhiḥ
Dativebhūtabhartre bhūtabhartṛbhyām bhūtabhartṛbhyaḥ
Ablativebhūtabhartuḥ bhūtabhartṛbhyām bhūtabhartṛbhyaḥ
Genitivebhūtabhartuḥ bhūtabhartroḥ bhūtabhartṝṇām
Locativebhūtabhartari bhūtabhartroḥ bhūtabhartṛṣu

Compound bhūtabhartṛ -

Adverb -bhūtabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria