Declension table of ?bhūtabhairavatantra

Deva

NeuterSingularDualPlural
Nominativebhūtabhairavatantram bhūtabhairavatantre bhūtabhairavatantrāṇi
Vocativebhūtabhairavatantra bhūtabhairavatantre bhūtabhairavatantrāṇi
Accusativebhūtabhairavatantram bhūtabhairavatantre bhūtabhairavatantrāṇi
Instrumentalbhūtabhairavatantreṇa bhūtabhairavatantrābhyām bhūtabhairavatantraiḥ
Dativebhūtabhairavatantrāya bhūtabhairavatantrābhyām bhūtabhairavatantrebhyaḥ
Ablativebhūtabhairavatantrāt bhūtabhairavatantrābhyām bhūtabhairavatantrebhyaḥ
Genitivebhūtabhairavatantrasya bhūtabhairavatantrayoḥ bhūtabhairavatantrāṇām
Locativebhūtabhairavatantre bhūtabhairavatantrayoḥ bhūtabhairavatantreṣu

Compound bhūtabhairavatantra -

Adverb -bhūtabhairavatantram -bhūtabhairavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria