Declension table of ?bhūtabhairava

Deva

MasculineSingularDualPlural
Nominativebhūtabhairavaḥ bhūtabhairavau bhūtabhairavāḥ
Vocativebhūtabhairava bhūtabhairavau bhūtabhairavāḥ
Accusativebhūtabhairavam bhūtabhairavau bhūtabhairavān
Instrumentalbhūtabhairaveṇa bhūtabhairavābhyām bhūtabhairavaiḥ bhūtabhairavebhiḥ
Dativebhūtabhairavāya bhūtabhairavābhyām bhūtabhairavebhyaḥ
Ablativebhūtabhairavāt bhūtabhairavābhyām bhūtabhairavebhyaḥ
Genitivebhūtabhairavasya bhūtabhairavayoḥ bhūtabhairavāṇām
Locativebhūtabhairave bhūtabhairavayoḥ bhūtabhairaveṣu

Compound bhūtabhairava -

Adverb -bhūtabhairavam -bhūtabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria