Declension table of ?bhūtabhāvinī

Deva

FeminineSingularDualPlural
Nominativebhūtabhāvinī bhūtabhāvinyau bhūtabhāvinyaḥ
Vocativebhūtabhāvini bhūtabhāvinyau bhūtabhāvinyaḥ
Accusativebhūtabhāvinīm bhūtabhāvinyau bhūtabhāvinīḥ
Instrumentalbhūtabhāvinyā bhūtabhāvinībhyām bhūtabhāvinībhiḥ
Dativebhūtabhāvinyai bhūtabhāvinībhyām bhūtabhāvinībhyaḥ
Ablativebhūtabhāvinyāḥ bhūtabhāvinībhyām bhūtabhāvinībhyaḥ
Genitivebhūtabhāvinyāḥ bhūtabhāvinyoḥ bhūtabhāvinīnām
Locativebhūtabhāvinyām bhūtabhāvinyoḥ bhūtabhāvinīṣu

Compound bhūtabhāvini - bhūtabhāvinī -

Adverb -bhūtabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria