Declension table of ?bhūtabhāvin

Deva

MasculineSingularDualPlural
Nominativebhūtabhāvī bhūtabhāvinau bhūtabhāvinaḥ
Vocativebhūtabhāvin bhūtabhāvinau bhūtabhāvinaḥ
Accusativebhūtabhāvinam bhūtabhāvinau bhūtabhāvinaḥ
Instrumentalbhūtabhāvinā bhūtabhāvibhyām bhūtabhāvibhiḥ
Dativebhūtabhāvine bhūtabhāvibhyām bhūtabhāvibhyaḥ
Ablativebhūtabhāvinaḥ bhūtabhāvibhyām bhūtabhāvibhyaḥ
Genitivebhūtabhāvinaḥ bhūtabhāvinoḥ bhūtabhāvinām
Locativebhūtabhāvini bhūtabhāvinoḥ bhūtabhāviṣu

Compound bhūtabhāvi -

Adverb -bhūtabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria