Declension table of ?bhūtabhāvanabhāvana

Deva

NeuterSingularDualPlural
Nominativebhūtabhāvanabhāvanam bhūtabhāvanabhāvane bhūtabhāvanabhāvanāni
Vocativebhūtabhāvanabhāvana bhūtabhāvanabhāvane bhūtabhāvanabhāvanāni
Accusativebhūtabhāvanabhāvanam bhūtabhāvanabhāvane bhūtabhāvanabhāvanāni
Instrumentalbhūtabhāvanabhāvanena bhūtabhāvanabhāvanābhyām bhūtabhāvanabhāvanaiḥ
Dativebhūtabhāvanabhāvanāya bhūtabhāvanabhāvanābhyām bhūtabhāvanabhāvanebhyaḥ
Ablativebhūtabhāvanabhāvanāt bhūtabhāvanabhāvanābhyām bhūtabhāvanabhāvanebhyaḥ
Genitivebhūtabhāvanabhāvanasya bhūtabhāvanabhāvanayoḥ bhūtabhāvanabhāvanānām
Locativebhūtabhāvanabhāvane bhūtabhāvanabhāvanayoḥ bhūtabhāvanabhāvaneṣu

Compound bhūtabhāvanabhāvana -

Adverb -bhūtabhāvanabhāvanam -bhūtabhāvanabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria