Declension table of ?bhūtabhāvanabhāvana

Deva

MasculineSingularDualPlural
Nominativebhūtabhāvanabhāvanaḥ bhūtabhāvanabhāvanau bhūtabhāvanabhāvanāḥ
Vocativebhūtabhāvanabhāvana bhūtabhāvanabhāvanau bhūtabhāvanabhāvanāḥ
Accusativebhūtabhāvanabhāvanam bhūtabhāvanabhāvanau bhūtabhāvanabhāvanān
Instrumentalbhūtabhāvanabhāvanena bhūtabhāvanabhāvanābhyām bhūtabhāvanabhāvanaiḥ bhūtabhāvanabhāvanebhiḥ
Dativebhūtabhāvanabhāvanāya bhūtabhāvanabhāvanābhyām bhūtabhāvanabhāvanebhyaḥ
Ablativebhūtabhāvanabhāvanāt bhūtabhāvanabhāvanābhyām bhūtabhāvanabhāvanebhyaḥ
Genitivebhūtabhāvanabhāvanasya bhūtabhāvanabhāvanayoḥ bhūtabhāvanabhāvanānām
Locativebhūtabhāvanabhāvane bhūtabhāvanabhāvanayoḥ bhūtabhāvanabhāvaneṣu

Compound bhūtabhāvanabhāvana -

Adverb -bhūtabhāvanabhāvanam -bhūtabhāvanabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria