Declension table of ?bhūtabhāvanā

Deva

FeminineSingularDualPlural
Nominativebhūtabhāvanā bhūtabhāvane bhūtabhāvanāḥ
Vocativebhūtabhāvane bhūtabhāvane bhūtabhāvanāḥ
Accusativebhūtabhāvanām bhūtabhāvane bhūtabhāvanāḥ
Instrumentalbhūtabhāvanayā bhūtabhāvanābhyām bhūtabhāvanābhiḥ
Dativebhūtabhāvanāyai bhūtabhāvanābhyām bhūtabhāvanābhyaḥ
Ablativebhūtabhāvanāyāḥ bhūtabhāvanābhyām bhūtabhāvanābhyaḥ
Genitivebhūtabhāvanāyāḥ bhūtabhāvanayoḥ bhūtabhāvanānām
Locativebhūtabhāvanāyām bhūtabhāvanayoḥ bhūtabhāvanāsu

Adverb -bhūtabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria