Declension table of ?bhūtabhāvana

Deva

NeuterSingularDualPlural
Nominativebhūtabhāvanam bhūtabhāvane bhūtabhāvanāni
Vocativebhūtabhāvana bhūtabhāvane bhūtabhāvanāni
Accusativebhūtabhāvanam bhūtabhāvane bhūtabhāvanāni
Instrumentalbhūtabhāvanena bhūtabhāvanābhyām bhūtabhāvanaiḥ
Dativebhūtabhāvanāya bhūtabhāvanābhyām bhūtabhāvanebhyaḥ
Ablativebhūtabhāvanāt bhūtabhāvanābhyām bhūtabhāvanebhyaḥ
Genitivebhūtabhāvanasya bhūtabhāvanayoḥ bhūtabhāvanānām
Locativebhūtabhāvane bhūtabhāvanayoḥ bhūtabhāvaneṣu

Compound bhūtabhāvana -

Adverb -bhūtabhāvanam -bhūtabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria