Declension table of ?bhūtabhāṣāmayī

Deva

FeminineSingularDualPlural
Nominativebhūtabhāṣāmayī bhūtabhāṣāmayyau bhūtabhāṣāmayyaḥ
Vocativebhūtabhāṣāmayi bhūtabhāṣāmayyau bhūtabhāṣāmayyaḥ
Accusativebhūtabhāṣāmayīm bhūtabhāṣāmayyau bhūtabhāṣāmayīḥ
Instrumentalbhūtabhāṣāmayyā bhūtabhāṣāmayībhyām bhūtabhāṣāmayībhiḥ
Dativebhūtabhāṣāmayyai bhūtabhāṣāmayībhyām bhūtabhāṣāmayībhyaḥ
Ablativebhūtabhāṣāmayyāḥ bhūtabhāṣāmayībhyām bhūtabhāṣāmayībhyaḥ
Genitivebhūtabhāṣāmayyāḥ bhūtabhāṣāmayyoḥ bhūtabhāṣāmayīṇām
Locativebhūtabhāṣāmayyām bhūtabhāṣāmayyoḥ bhūtabhāṣāmayīṣu

Compound bhūtabhāṣāmayi - bhūtabhāṣāmayī -

Adverb -bhūtabhāṣāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria