Declension table of ?bhūtabali

Deva

MasculineSingularDualPlural
Nominativebhūtabaliḥ bhūtabalī bhūtabalayaḥ
Vocativebhūtabale bhūtabalī bhūtabalayaḥ
Accusativebhūtabalim bhūtabalī bhūtabalīn
Instrumentalbhūtabalinā bhūtabalibhyām bhūtabalibhiḥ
Dativebhūtabalaye bhūtabalibhyām bhūtabalibhyaḥ
Ablativebhūtabaleḥ bhūtabalibhyām bhūtabalibhyaḥ
Genitivebhūtabaleḥ bhūtabalyoḥ bhūtabalīnām
Locativebhūtabalau bhūtabalyoḥ bhūtabaliṣu

Compound bhūtabali -

Adverb -bhūtabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria