Declension table of ?bhūtāyana

Deva

MasculineSingularDualPlural
Nominativebhūtāyanaḥ bhūtāyanau bhūtāyanāḥ
Vocativebhūtāyana bhūtāyanau bhūtāyanāḥ
Accusativebhūtāyanam bhūtāyanau bhūtāyanān
Instrumentalbhūtāyanena bhūtāyanābhyām bhūtāyanaiḥ bhūtāyanebhiḥ
Dativebhūtāyanāya bhūtāyanābhyām bhūtāyanebhyaḥ
Ablativebhūtāyanāt bhūtāyanābhyām bhūtāyanebhyaḥ
Genitivebhūtāyanasya bhūtāyanayoḥ bhūtāyanānām
Locativebhūtāyane bhūtāyanayoḥ bhūtāyaneṣu

Compound bhūtāyana -

Adverb -bhūtāyanam -bhūtāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria