Declension table of ?bhūtāviṣṭā

Deva

FeminineSingularDualPlural
Nominativebhūtāviṣṭā bhūtāviṣṭe bhūtāviṣṭāḥ
Vocativebhūtāviṣṭe bhūtāviṣṭe bhūtāviṣṭāḥ
Accusativebhūtāviṣṭām bhūtāviṣṭe bhūtāviṣṭāḥ
Instrumentalbhūtāviṣṭayā bhūtāviṣṭābhyām bhūtāviṣṭābhiḥ
Dativebhūtāviṣṭāyai bhūtāviṣṭābhyām bhūtāviṣṭābhyaḥ
Ablativebhūtāviṣṭāyāḥ bhūtāviṣṭābhyām bhūtāviṣṭābhyaḥ
Genitivebhūtāviṣṭāyāḥ bhūtāviṣṭayoḥ bhūtāviṣṭānām
Locativebhūtāviṣṭāyām bhūtāviṣṭayoḥ bhūtāviṣṭāsu

Adverb -bhūtāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria