Declension table of ?bhūtāviṣṭa

Deva

NeuterSingularDualPlural
Nominativebhūtāviṣṭam bhūtāviṣṭe bhūtāviṣṭāni
Vocativebhūtāviṣṭa bhūtāviṣṭe bhūtāviṣṭāni
Accusativebhūtāviṣṭam bhūtāviṣṭe bhūtāviṣṭāni
Instrumentalbhūtāviṣṭena bhūtāviṣṭābhyām bhūtāviṣṭaiḥ
Dativebhūtāviṣṭāya bhūtāviṣṭābhyām bhūtāviṣṭebhyaḥ
Ablativebhūtāviṣṭāt bhūtāviṣṭābhyām bhūtāviṣṭebhyaḥ
Genitivebhūtāviṣṭasya bhūtāviṣṭayoḥ bhūtāviṣṭānām
Locativebhūtāviṣṭe bhūtāviṣṭayoḥ bhūtāviṣṭeṣu

Compound bhūtāviṣṭa -

Adverb -bhūtāviṣṭam -bhūtāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria