Declension table of ?bhūtāveśa

Deva

MasculineSingularDualPlural
Nominativebhūtāveśaḥ bhūtāveśau bhūtāveśāḥ
Vocativebhūtāveśa bhūtāveśau bhūtāveśāḥ
Accusativebhūtāveśam bhūtāveśau bhūtāveśān
Instrumentalbhūtāveśena bhūtāveśābhyām bhūtāveśaiḥ bhūtāveśebhiḥ
Dativebhūtāveśāya bhūtāveśābhyām bhūtāveśebhyaḥ
Ablativebhūtāveśāt bhūtāveśābhyām bhūtāveśebhyaḥ
Genitivebhūtāveśasya bhūtāveśayoḥ bhūtāveśānām
Locativebhūtāveśe bhūtāveśayoḥ bhūtāveśeṣu

Compound bhūtāveśa -

Adverb -bhūtāveśam -bhūtāveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria