Declension table of ?bhūtātman

Deva

NeuterSingularDualPlural
Nominativebhūtātma bhūtātmanī bhūtātmāni
Vocativebhūtātman bhūtātma bhūtātmanī bhūtātmāni
Accusativebhūtātma bhūtātmanī bhūtātmāni
Instrumentalbhūtātmanā bhūtātmabhyām bhūtātmabhiḥ
Dativebhūtātmane bhūtātmabhyām bhūtātmabhyaḥ
Ablativebhūtātmanaḥ bhūtātmabhyām bhūtātmabhyaḥ
Genitivebhūtātmanaḥ bhūtātmanoḥ bhūtātmanām
Locativebhūtātmani bhūtātmanoḥ bhūtātmasu

Compound bhūtātma -

Adverb -bhūtātma -bhūtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria