Declension table of ?bhūtātman

Deva

MasculineSingularDualPlural
Nominativebhūtātmā bhūtātmānau bhūtātmānaḥ
Vocativebhūtātman bhūtātmānau bhūtātmānaḥ
Accusativebhūtātmānam bhūtātmānau bhūtātmanaḥ
Instrumentalbhūtātmanā bhūtātmabhyām bhūtātmabhiḥ
Dativebhūtātmane bhūtātmabhyām bhūtātmabhyaḥ
Ablativebhūtātmanaḥ bhūtātmabhyām bhūtātmabhyaḥ
Genitivebhūtātmanaḥ bhūtātmanoḥ bhūtātmanām
Locativebhūtātmani bhūtātmanoḥ bhūtātmasu

Compound bhūtātma -

Adverb -bhūtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria